Declension table of ?saparākrama

Deva

NeuterSingularDualPlural
Nominativesaparākramam saparākrame saparākramāṇi
Vocativesaparākrama saparākrame saparākramāṇi
Accusativesaparākramam saparākrame saparākramāṇi
Instrumentalsaparākrameṇa saparākramābhyām saparākramaiḥ
Dativesaparākramāya saparākramābhyām saparākramebhyaḥ
Ablativesaparākramāt saparākramābhyām saparākramebhyaḥ
Genitivesaparākramasya saparākramayoḥ saparākramāṇām
Locativesaparākrame saparākramayoḥ saparākrameṣu

Compound saparākrama -

Adverb -saparākramam -saparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria