सुबन्तावली ?सपराक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमासपराक्रमम् सपराक्रमे सपराक्रमाणि
सम्बोधनम्सपराक्रम सपराक्रमे सपराक्रमाणि
द्वितीयासपराक्रमम् सपराक्रमे सपराक्रमाणि
तृतीयासपराक्रमेण सपराक्रमाभ्याम् सपराक्रमैः
चतुर्थीसपराक्रमाय सपराक्रमाभ्याम् सपराक्रमेभ्यः
पञ्चमीसपराक्रमात् सपराक्रमाभ्याम् सपराक्रमेभ्यः
षष्ठीसपराक्रमस्य सपराक्रमयोः सपराक्रमाणाम्
सप्तमीसपराक्रमे सपराक्रमयोः सपराक्रमेषु

समास सपराक्रम

अव्यय ॰सपराक्रमम् ॰सपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria