Declension table of ?sanmārgastha

Deva

MasculineSingularDualPlural
Nominativesanmārgasthaḥ sanmārgasthau sanmārgasthāḥ
Vocativesanmārgastha sanmārgasthau sanmārgasthāḥ
Accusativesanmārgastham sanmārgasthau sanmārgasthān
Instrumentalsanmārgasthena sanmārgasthābhyām sanmārgasthaiḥ sanmārgasthebhiḥ
Dativesanmārgasthāya sanmārgasthābhyām sanmārgasthebhyaḥ
Ablativesanmārgasthāt sanmārgasthābhyām sanmārgasthebhyaḥ
Genitivesanmārgasthasya sanmārgasthayoḥ sanmārgasthānām
Locativesanmārgasthe sanmārgasthayoḥ sanmārgastheṣu

Compound sanmārgastha -

Adverb -sanmārgastham -sanmārgasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria