सुबन्तावली ?सन्मार्गस्थ

Roma

पुमान्एकद्विबहु
प्रथमासन्मार्गस्थः सन्मार्गस्थौ सन्मार्गस्थाः
सम्बोधनम्सन्मार्गस्थ सन्मार्गस्थौ सन्मार्गस्थाः
द्वितीयासन्मार्गस्थम् सन्मार्गस्थौ सन्मार्गस्थान्
तृतीयासन्मार्गस्थेन सन्मार्गस्थाभ्याम् सन्मार्गस्थैः सन्मार्गस्थेभिः
चतुर्थीसन्मार्गस्थाय सन्मार्गस्थाभ्याम् सन्मार्गस्थेभ्यः
पञ्चमीसन्मार्गस्थात् सन्मार्गस्थाभ्याम् सन्मार्गस्थेभ्यः
षष्ठीसन्मार्गस्थस्य सन्मार्गस्थयोः सन्मार्गस्थानाम्
सप्तमीसन्मार्गस्थे सन्मार्गस्थयोः सन्मार्गस्थेषु

समास सन्मार्गस्थ

अव्यय ॰सन्मार्गस्थम् ॰सन्मार्गस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria