Declension table of ?sanava

Deva

MasculineSingularDualPlural
Nominativesanavaḥ sanavau sanavāḥ
Vocativesanava sanavau sanavāḥ
Accusativesanavam sanavau sanavān
Instrumentalsanavena sanavābhyām sanavaiḥ sanavebhiḥ
Dativesanavāya sanavābhyām sanavebhyaḥ
Ablativesanavāt sanavābhyām sanavebhyaḥ
Genitivesanavasya sanavayoḥ sanavānām
Locativesanave sanavayoḥ sanaveṣu

Compound sanava -

Adverb -sanavam -sanavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria