सुबन्तावली ?सनव

Roma

पुमान्एकद्विबहु
प्रथमासनवः सनवौ सनवाः
सम्बोधनम्सनव सनवौ सनवाः
द्वितीयासनवम् सनवौ सनवान्
तृतीयासनवेन सनवाभ्याम् सनवैः सनवेभिः
चतुर्थीसनवाय सनवाभ्याम् सनवेभ्यः
पञ्चमीसनवात् सनवाभ्याम् सनवेभ्यः
षष्ठीसनवस्य सनवयोः सनवानाम्
सप्तमीसनवे सनवयोः सनवेषु

समास सनव

अव्यय ॰सनवम् ॰सनवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria