Declension table of ?sanaja

Deva

MasculineSingularDualPlural
Nominativesanajaḥ sanajau sanajāḥ
Vocativesanaja sanajau sanajāḥ
Accusativesanajam sanajau sanajān
Instrumentalsanajena sanajābhyām sanajaiḥ sanajebhiḥ
Dativesanajāya sanajābhyām sanajebhyaḥ
Ablativesanajāt sanajābhyām sanajebhyaḥ
Genitivesanajasya sanajayoḥ sanajānām
Locativesanaje sanajayoḥ sanajeṣu

Compound sanaja -

Adverb -sanajam -sanajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria