सुबन्तावली ?सनज

Roma

पुमान्एकद्विबहु
प्रथमासनजः सनजौ सनजाः
सम्बोधनम्सनज सनजौ सनजाः
द्वितीयासनजम् सनजौ सनजान्
तृतीयासनजेन सनजाभ्याम् सनजैः सनजेभिः
चतुर्थीसनजाय सनजाभ्याम् सनजेभ्यः
पञ्चमीसनजात् सनजाभ्याम् सनजेभ्यः
षष्ठीसनजस्य सनजयोः सनजानाम्
सप्तमीसनजे सनजयोः सनजेषु

समास सनज

अव्यय ॰सनजम् ॰सनजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria