Declension table of samyaksamādhi

Deva

MasculineSingularDualPlural
Nominativesamyaksamādhiḥ samyaksamādhī samyaksamādhayaḥ
Vocativesamyaksamādhe samyaksamādhī samyaksamādhayaḥ
Accusativesamyaksamādhim samyaksamādhī samyaksamādhīn
Instrumentalsamyaksamādhinā samyaksamādhibhyām samyaksamādhibhiḥ
Dativesamyaksamādhaye samyaksamādhibhyām samyaksamādhibhyaḥ
Ablativesamyaksamādheḥ samyaksamādhibhyām samyaksamādhibhyaḥ
Genitivesamyaksamādheḥ samyaksamādhyoḥ samyaksamādhīnām
Locativesamyaksamādhau samyaksamādhyoḥ samyaksamādhiṣu

Compound samyaksamādhi -

Adverb -samyaksamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria