Declension table of samyaksaṅkalpa

Deva

MasculineSingularDualPlural
Nominativesamyaksaṅkalpaḥ samyaksaṅkalpau samyaksaṅkalpāḥ
Vocativesamyaksaṅkalpa samyaksaṅkalpau samyaksaṅkalpāḥ
Accusativesamyaksaṅkalpam samyaksaṅkalpau samyaksaṅkalpān
Instrumentalsamyaksaṅkalpena samyaksaṅkalpābhyām samyaksaṅkalpaiḥ samyaksaṅkalpebhiḥ
Dativesamyaksaṅkalpāya samyaksaṅkalpābhyām samyaksaṅkalpebhyaḥ
Ablativesamyaksaṅkalpāt samyaksaṅkalpābhyām samyaksaṅkalpebhyaḥ
Genitivesamyaksaṅkalpasya samyaksaṅkalpayoḥ samyaksaṅkalpānām
Locativesamyaksaṅkalpe samyaksaṅkalpayoḥ samyaksaṅkalpeṣu

Compound samyaksaṅkalpa -

Adverb -samyaksaṅkalpam -samyaksaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria