Declension table of ?samyagvṛtta

Deva

MasculineSingularDualPlural
Nominativesamyagvṛttaḥ samyagvṛttau samyagvṛttāḥ
Vocativesamyagvṛtta samyagvṛttau samyagvṛttāḥ
Accusativesamyagvṛttam samyagvṛttau samyagvṛttān
Instrumentalsamyagvṛttena samyagvṛttābhyām samyagvṛttaiḥ samyagvṛttebhiḥ
Dativesamyagvṛttāya samyagvṛttābhyām samyagvṛttebhyaḥ
Ablativesamyagvṛttāt samyagvṛttābhyām samyagvṛttebhyaḥ
Genitivesamyagvṛttasya samyagvṛttayoḥ samyagvṛttānām
Locativesamyagvṛtte samyagvṛttayoḥ samyagvṛtteṣu

Compound samyagvṛtta -

Adverb -samyagvṛttam -samyagvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria