सुबन्तावली ?सम्यग्वृत्त

Roma

पुमान्एकद्विबहु
प्रथमासम्यग्वृत्तः सम्यग्वृत्तौ सम्यग्वृत्ताः
सम्बोधनम्सम्यग्वृत्त सम्यग्वृत्तौ सम्यग्वृत्ताः
द्वितीयासम्यग्वृत्तम् सम्यग्वृत्तौ सम्यग्वृत्तान्
तृतीयासम्यग्वृत्तेन सम्यग्वृत्ताभ्याम् सम्यग्वृत्तैः सम्यग्वृत्तेभिः
चतुर्थीसम्यग्वृत्ताय सम्यग्वृत्ताभ्याम् सम्यग्वृत्तेभ्यः
पञ्चमीसम्यग्वृत्तात् सम्यग्वृत्ताभ्याम् सम्यग्वृत्तेभ्यः
षष्ठीसम्यग्वृत्तस्य सम्यग्वृत्तयोः सम्यग्वृत्तानाम्
सप्तमीसम्यग्वृत्ते सम्यग्वृत्तयोः सम्यग्वृत्तेषु

समास सम्यग्वृत्त

अव्यय ॰सम्यग्वृत्तम् ॰सम्यग्वृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria