Declension table of samyagjñāna

Deva

NeuterSingularDualPlural
Nominativesamyagjñānam samyagjñāne samyagjñānāni
Vocativesamyagjñāna samyagjñāne samyagjñānāni
Accusativesamyagjñānam samyagjñāne samyagjñānāni
Instrumentalsamyagjñānena samyagjñānābhyām samyagjñānaiḥ
Dativesamyagjñānāya samyagjñānābhyām samyagjñānebhyaḥ
Ablativesamyagjñānāt samyagjñānābhyām samyagjñānebhyaḥ
Genitivesamyagjñānasya samyagjñānayoḥ samyagjñānānām
Locativesamyagjñāne samyagjñānayoḥ samyagjñāneṣu

Compound samyagjñāna -

Adverb -samyagjñānam -samyagjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria