Declension table of samyagdarśana

Deva

NeuterSingularDualPlural
Nominativesamyagdarśanam samyagdarśane samyagdarśanāni
Vocativesamyagdarśana samyagdarśane samyagdarśanāni
Accusativesamyagdarśanam samyagdarśane samyagdarśanāni
Instrumentalsamyagdarśanena samyagdarśanābhyām samyagdarśanaiḥ
Dativesamyagdarśanāya samyagdarśanābhyām samyagdarśanebhyaḥ
Ablativesamyagdarśanāt samyagdarśanābhyām samyagdarśanebhyaḥ
Genitivesamyagdarśanasya samyagdarśanayoḥ samyagdarśanānām
Locativesamyagdarśane samyagdarśanayoḥ samyagdarśaneṣu

Compound samyagdarśana -

Adverb -samyagdarśanam -samyagdarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria