Declension table of ?samyagavabodha

Deva

MasculineSingularDualPlural
Nominativesamyagavabodhaḥ samyagavabodhau samyagavabodhāḥ
Vocativesamyagavabodha samyagavabodhau samyagavabodhāḥ
Accusativesamyagavabodham samyagavabodhau samyagavabodhān
Instrumentalsamyagavabodhena samyagavabodhābhyām samyagavabodhaiḥ samyagavabodhebhiḥ
Dativesamyagavabodhāya samyagavabodhābhyām samyagavabodhebhyaḥ
Ablativesamyagavabodhāt samyagavabodhābhyām samyagavabodhebhyaḥ
Genitivesamyagavabodhasya samyagavabodhayoḥ samyagavabodhānām
Locativesamyagavabodhe samyagavabodhayoḥ samyagavabodheṣu

Compound samyagavabodha -

Adverb -samyagavabodham -samyagavabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria