सुबन्तावली ?सम्यगवबोध

Roma

पुमान्एकद्विबहु
प्रथमासम्यगवबोधः सम्यगवबोधौ सम्यगवबोधाः
सम्बोधनम्सम्यगवबोध सम्यगवबोधौ सम्यगवबोधाः
द्वितीयासम्यगवबोधम् सम्यगवबोधौ सम्यगवबोधान्
तृतीयासम्यगवबोधेन सम्यगवबोधाभ्याम् सम्यगवबोधैः सम्यगवबोधेभिः
चतुर्थीसम्यगवबोधाय सम्यगवबोधाभ्याम् सम्यगवबोधेभ्यः
पञ्चमीसम्यगवबोधात् सम्यगवबोधाभ्याम् सम्यगवबोधेभ्यः
षष्ठीसम्यगवबोधस्य सम्यगवबोधयोः सम्यगवबोधानाम्
सप्तमीसम्यगवबोधे सम्यगवबोधयोः सम्यगवबोधेषु

समास सम्यगवबोध

अव्यय ॰सम्यगवबोधम् ॰सम्यगवबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria