Declension table of samūhana

Deva

MasculineSingularDualPlural
Nominativesamūhanaḥ samūhanau samūhanāḥ
Vocativesamūhana samūhanau samūhanāḥ
Accusativesamūhanam samūhanau samūhanān
Instrumentalsamūhanena samūhanābhyām samūhanaiḥ samūhanebhiḥ
Dativesamūhanāya samūhanābhyām samūhanebhyaḥ
Ablativesamūhanāt samūhanābhyām samūhanebhyaḥ
Genitivesamūhanasya samūhanayoḥ samūhanānām
Locativesamūhane samūhanayoḥ samūhaneṣu

Compound samūhana -

Adverb -samūhanam -samūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria