Declension table of samūha

Deva

MasculineSingularDualPlural
Nominativesamūhaḥ samūhau samūhāḥ
Vocativesamūha samūhau samūhāḥ
Accusativesamūham samūhau samūhān
Instrumentalsamūhena samūhābhyām samūhaiḥ
Dativesamūhāya samūhābhyām samūhebhyaḥ
Ablativesamūhāt samūhābhyām samūhebhyaḥ
Genitivesamūhasya samūhayoḥ samūhānām
Locativesamūhe samūhayoḥ samūheṣu

Compound samūha -

Adverb -samūham -samūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria