Declension table of samutthā

Deva

FeminineSingularDualPlural
Nominativesamutthā samutthe samutthāḥ
Vocativesamutthe samutthe samutthāḥ
Accusativesamutthām samutthe samutthāḥ
Instrumentalsamutthayā samutthābhyām samutthābhiḥ
Dativesamutthāyai samutthābhyām samutthābhyaḥ
Ablativesamutthāyāḥ samutthābhyām samutthābhyaḥ
Genitivesamutthāyāḥ samutthayoḥ samutthānām
Locativesamutthāyām samutthayoḥ samutthāsu

Adverb -samuttham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria