Declension table of samupaviṣṭa

Deva

MasculineSingularDualPlural
Nominativesamupaviṣṭaḥ samupaviṣṭau samupaviṣṭāḥ
Vocativesamupaviṣṭa samupaviṣṭau samupaviṣṭāḥ
Accusativesamupaviṣṭam samupaviṣṭau samupaviṣṭān
Instrumentalsamupaviṣṭena samupaviṣṭābhyām samupaviṣṭaiḥ samupaviṣṭebhiḥ
Dativesamupaviṣṭāya samupaviṣṭābhyām samupaviṣṭebhyaḥ
Ablativesamupaviṣṭāt samupaviṣṭābhyām samupaviṣṭebhyaḥ
Genitivesamupaviṣṭasya samupaviṣṭayoḥ samupaviṣṭānām
Locativesamupaviṣṭe samupaviṣṭayoḥ samupaviṣṭeṣu

Compound samupaviṣṭa -

Adverb -samupaviṣṭam -samupaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria