Declension table of samupasthita

Deva

NeuterSingularDualPlural
Nominativesamupasthitam samupasthite samupasthitāni
Vocativesamupasthita samupasthite samupasthitāni
Accusativesamupasthitam samupasthite samupasthitāni
Instrumentalsamupasthitena samupasthitābhyām samupasthitaiḥ
Dativesamupasthitāya samupasthitābhyām samupasthitebhyaḥ
Ablativesamupasthitāt samupasthitābhyām samupasthitebhyaḥ
Genitivesamupasthitasya samupasthitayoḥ samupasthitānām
Locativesamupasthite samupasthitayoḥ samupasthiteṣu

Compound samupasthita -

Adverb -samupasthitam -samupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria