Declension table of ?samupakrānta

Deva

MasculineSingularDualPlural
Nominativesamupakrāntaḥ samupakrāntau samupakrāntāḥ
Vocativesamupakrānta samupakrāntau samupakrāntāḥ
Accusativesamupakrāntam samupakrāntau samupakrāntān
Instrumentalsamupakrāntena samupakrāntābhyām samupakrāntaiḥ
Dativesamupakrāntāya samupakrāntābhyām samupakrāntebhyaḥ
Ablativesamupakrāntāt samupakrāntābhyām samupakrāntebhyaḥ
Genitivesamupakrāntasya samupakrāntayoḥ samupakrāntānām
Locativesamupakrānte samupakrāntayoḥ samupakrānteṣu

Compound samupakrānta -

Adverb -samupakrāntam -samupakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria