सुबन्तावली ?समुपक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासमुपक्रान्तः समुपक्रान्तौ समुपक्रान्ताः
सम्बोधनम्समुपक्रान्त समुपक्रान्तौ समुपक्रान्ताः
द्वितीयासमुपक्रान्तम् समुपक्रान्तौ समुपक्रान्तान्
तृतीयासमुपक्रान्तेन समुपक्रान्ताभ्याम् समुपक्रान्तैः समुपक्रान्तेभिः
चतुर्थीसमुपक्रान्ताय समुपक्रान्ताभ्याम् समुपक्रान्तेभ्यः
पञ्चमीसमुपक्रान्तात् समुपक्रान्ताभ्याम् समुपक्रान्तेभ्यः
षष्ठीसमुपक्रान्तस्य समुपक्रान्तयोः समुपक्रान्तानाम्
सप्तमीसमुपक्रान्ते समुपक्रान्तयोः समुपक्रान्तेषु

समास समुपक्रान्त

अव्यय ॰समुपक्रान्तम् ॰समुपक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria