Declension table of samupārjita

Deva

NeuterSingularDualPlural
Nominativesamupārjitam samupārjite samupārjitāni
Vocativesamupārjita samupārjite samupārjitāni
Accusativesamupārjitam samupārjite samupārjitāni
Instrumentalsamupārjitena samupārjitābhyām samupārjitaiḥ
Dativesamupārjitāya samupārjitābhyām samupārjitebhyaḥ
Ablativesamupārjitāt samupārjitābhyām samupārjitebhyaḥ
Genitivesamupārjitasya samupārjitayoḥ samupārjitānām
Locativesamupārjite samupārjitayoḥ samupārjiteṣu

Compound samupārjita -

Adverb -samupārjitam -samupārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria