Declension table of ?samuhyapurīṣa

Deva

MasculineSingularDualPlural
Nominativesamuhyapurīṣaḥ samuhyapurīṣau samuhyapurīṣāḥ
Vocativesamuhyapurīṣa samuhyapurīṣau samuhyapurīṣāḥ
Accusativesamuhyapurīṣam samuhyapurīṣau samuhyapurīṣān
Instrumentalsamuhyapurīṣeṇa samuhyapurīṣābhyām samuhyapurīṣaiḥ samuhyapurīṣebhiḥ
Dativesamuhyapurīṣāya samuhyapurīṣābhyām samuhyapurīṣebhyaḥ
Ablativesamuhyapurīṣāt samuhyapurīṣābhyām samuhyapurīṣebhyaḥ
Genitivesamuhyapurīṣasya samuhyapurīṣayoḥ samuhyapurīṣāṇām
Locativesamuhyapurīṣe samuhyapurīṣayoḥ samuhyapurīṣeṣu

Compound samuhyapurīṣa -

Adverb -samuhyapurīṣam -samuhyapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria