Declension table of samudyata

Deva

NeuterSingularDualPlural
Nominativesamudyatam samudyate samudyatāni
Vocativesamudyata samudyate samudyatāni
Accusativesamudyatam samudyate samudyatāni
Instrumentalsamudyatena samudyatābhyām samudyataiḥ
Dativesamudyatāya samudyatābhyām samudyatebhyaḥ
Ablativesamudyatāt samudyatābhyām samudyatebhyaḥ
Genitivesamudyatasya samudyatayoḥ samudyatānām
Locativesamudyate samudyatayoḥ samudyateṣu

Compound samudyata -

Adverb -samudyatam -samudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria