Declension table of ?samudraśukti

Deva

FeminineSingularDualPlural
Nominativesamudraśuktiḥ samudraśuktī samudraśuktayaḥ
Vocativesamudraśukte samudraśuktī samudraśuktayaḥ
Accusativesamudraśuktim samudraśuktī samudraśuktīḥ
Instrumentalsamudraśuktyā samudraśuktibhyām samudraśuktibhiḥ
Dativesamudraśuktyai samudraśuktaye samudraśuktibhyām samudraśuktibhyaḥ
Ablativesamudraśuktyāḥ samudraśukteḥ samudraśuktibhyām samudraśuktibhyaḥ
Genitivesamudraśuktyāḥ samudraśukteḥ samudraśuktyoḥ samudraśuktīnām
Locativesamudraśuktyām samudraśuktau samudraśuktyoḥ samudraśuktiṣu

Compound samudraśukti -

Adverb -samudraśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria