Declension table of ?samudrasaṃyāna

Deva

NeuterSingularDualPlural
Nominativesamudrasaṃyānam samudrasaṃyāne samudrasaṃyānāni
Vocativesamudrasaṃyāna samudrasaṃyāne samudrasaṃyānāni
Accusativesamudrasaṃyānam samudrasaṃyāne samudrasaṃyānāni
Instrumentalsamudrasaṃyānena samudrasaṃyānābhyām samudrasaṃyānaiḥ
Dativesamudrasaṃyānāya samudrasaṃyānābhyām samudrasaṃyānebhyaḥ
Ablativesamudrasaṃyānāt samudrasaṃyānābhyām samudrasaṃyānebhyaḥ
Genitivesamudrasaṃyānasya samudrasaṃyānayoḥ samudrasaṃyānānām
Locativesamudrasaṃyāne samudrasaṃyānayoḥ samudrasaṃyāneṣu

Compound samudrasaṃyāna -

Adverb -samudrasaṃyānam -samudrasaṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria