Declension table of ?samudīrṇakhara

Deva

NeuterSingularDualPlural
Nominativesamudīrṇakharam samudīrṇakhare samudīrṇakharāṇi
Vocativesamudīrṇakhara samudīrṇakhare samudīrṇakharāṇi
Accusativesamudīrṇakharam samudīrṇakhare samudīrṇakharāṇi
Instrumentalsamudīrṇakhareṇa samudīrṇakharābhyām samudīrṇakharaiḥ
Dativesamudīrṇakharāya samudīrṇakharābhyām samudīrṇakharebhyaḥ
Ablativesamudīrṇakharāt samudīrṇakharābhyām samudīrṇakharebhyaḥ
Genitivesamudīrṇakharasya samudīrṇakharayoḥ samudīrṇakharāṇām
Locativesamudīrṇakhare samudīrṇakharayoḥ samudīrṇakhareṣu

Compound samudīrṇakhara -

Adverb -samudīrṇakharam -samudīrṇakharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria