सुबन्तावली ?समुदीर्णखर

Roma

नपुंसकम्एकद्विबहु
प्रथमासमुदीर्णखरम् समुदीर्णखरे समुदीर्णखराणि
सम्बोधनम्समुदीर्णखर समुदीर्णखरे समुदीर्णखराणि
द्वितीयासमुदीर्णखरम् समुदीर्णखरे समुदीर्णखराणि
तृतीयासमुदीर्णखरेण समुदीर्णखराभ्याम् समुदीर्णखरैः
चतुर्थीसमुदीर्णखराय समुदीर्णखराभ्याम् समुदीर्णखरेभ्यः
पञ्चमीसमुदीर्णखरात् समुदीर्णखराभ्याम् समुदीर्णखरेभ्यः
षष्ठीसमुदीर्णखरस्य समुदीर्णखरयोः समुदीर्णखराणाम्
सप्तमीसमुदीर्णखरे समुदीर्णखरयोः समुदीर्णखरेषु

समास समुदीर्णखर

अव्यय ॰समुदीर्णखरम् ॰समुदीर्णखरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria