Declension table of samudga

Deva

NeuterSingularDualPlural
Nominativesamudgam samudge samudgāni
Vocativesamudga samudge samudgāni
Accusativesamudgam samudge samudgāni
Instrumentalsamudgena samudgābhyām samudgaiḥ
Dativesamudgāya samudgābhyām samudgebhyaḥ
Ablativesamudgāt samudgābhyām samudgebhyaḥ
Genitivesamudgasya samudgayoḥ samudgānām
Locativesamudge samudgayoḥ samudgeṣu

Compound samudga -

Adverb -samudgam -samudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria