Declension table of ?samuddhatataraṅgin

Deva

NeuterSingularDualPlural
Nominativesamuddhatataraṅgi samuddhatataraṅgiṇī samuddhatataraṅgīṇi
Vocativesamuddhatataraṅgin samuddhatataraṅgi samuddhatataraṅgiṇī samuddhatataraṅgīṇi
Accusativesamuddhatataraṅgi samuddhatataraṅgiṇī samuddhatataraṅgīṇi
Instrumentalsamuddhatataraṅgiṇā samuddhatataraṅgibhyām samuddhatataraṅgibhiḥ
Dativesamuddhatataraṅgiṇe samuddhatataraṅgibhyām samuddhatataraṅgibhyaḥ
Ablativesamuddhatataraṅgiṇaḥ samuddhatataraṅgibhyām samuddhatataraṅgibhyaḥ
Genitivesamuddhatataraṅgiṇaḥ samuddhatataraṅgiṇoḥ samuddhatataraṅgiṇām
Locativesamuddhatataraṅgiṇi samuddhatataraṅgiṇoḥ samuddhatataraṅgiṣu

Compound samuddhatataraṅgi -

Adverb -samuddhatataraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria