सुबन्तावली ?समुद्धततरङ्गिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमुद्धततरङ्गि समुद्धततरङ्गिणी समुद्धततरङ्गीणि
सम्बोधनम्समुद्धततरङ्गिन् समुद्धततरङ्गि समुद्धततरङ्गिणी समुद्धततरङ्गीणि
द्वितीयासमुद्धततरङ्गि समुद्धततरङ्गिणी समुद्धततरङ्गीणि
तृतीयासमुद्धततरङ्गिणा समुद्धततरङ्गिभ्याम् समुद्धततरङ्गिभिः
चतुर्थीसमुद्धततरङ्गिणे समुद्धततरङ्गिभ्याम् समुद्धततरङ्गिभ्यः
पञ्चमीसमुद्धततरङ्गिणः समुद्धततरङ्गिभ्याम् समुद्धततरङ्गिभ्यः
षष्ठीसमुद्धततरङ्गिणः समुद्धततरङ्गिणोः समुद्धततरङ्गिणाम्
सप्तमीसमुद्धततरङ्गिणि समुद्धततरङ्गिणोः समुद्धततरङ्गिषु

समास समुद्धततरङ्गि

अव्यय ॰समुद्धततरङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria