Declension table of samuddhata

Deva

MasculineSingularDualPlural
Nominativesamuddhataḥ samuddhatau samuddhatāḥ
Vocativesamuddhata samuddhatau samuddhatāḥ
Accusativesamuddhatam samuddhatau samuddhatān
Instrumentalsamuddhatena samuddhatābhyām samuddhataiḥ samuddhatebhiḥ
Dativesamuddhatāya samuddhatābhyām samuddhatebhyaḥ
Ablativesamuddhatāt samuddhatābhyām samuddhatebhyaḥ
Genitivesamuddhatasya samuddhatayoḥ samuddhatānām
Locativesamuddhate samuddhatayoḥ samuddhateṣu

Compound samuddhata -

Adverb -samuddhatam -samuddhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria