Declension table of samuddhṛta

Deva

NeuterSingularDualPlural
Nominativesamuddhṛtam samuddhṛte samuddhṛtāni
Vocativesamuddhṛta samuddhṛte samuddhṛtāni
Accusativesamuddhṛtam samuddhṛte samuddhṛtāni
Instrumentalsamuddhṛtena samuddhṛtābhyām samuddhṛtaiḥ
Dativesamuddhṛtāya samuddhṛtābhyām samuddhṛtebhyaḥ
Ablativesamuddhṛtāt samuddhṛtābhyām samuddhṛtebhyaḥ
Genitivesamuddhṛtasya samuddhṛtayoḥ samuddhṛtānām
Locativesamuddhṛte samuddhṛtayoḥ samuddhṛteṣu

Compound samuddhṛta -

Adverb -samuddhṛtam -samuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria