Declension table of samudbhūta

Deva

NeuterSingularDualPlural
Nominativesamudbhūtam samudbhūte samudbhūtāni
Vocativesamudbhūta samudbhūte samudbhūtāni
Accusativesamudbhūtam samudbhūte samudbhūtāni
Instrumentalsamudbhūtena samudbhūtābhyām samudbhūtaiḥ
Dativesamudbhūtāya samudbhūtābhyām samudbhūtebhyaḥ
Ablativesamudbhūtāt samudbhūtābhyām samudbhūtebhyaḥ
Genitivesamudbhūtasya samudbhūtayoḥ samudbhūtānām
Locativesamudbhūte samudbhūtayoḥ samudbhūteṣu

Compound samudbhūta -

Adverb -samudbhūtam -samudbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria