Declension table of ?samudbhrānta

Deva

MasculineSingularDualPlural
Nominativesamudbhrāntaḥ samudbhrāntau samudbhrāntāḥ
Vocativesamudbhrānta samudbhrāntau samudbhrāntāḥ
Accusativesamudbhrāntam samudbhrāntau samudbhrāntān
Instrumentalsamudbhrāntena samudbhrāntābhyām samudbhrāntaiḥ
Dativesamudbhrāntāya samudbhrāntābhyām samudbhrāntebhyaḥ
Ablativesamudbhrāntāt samudbhrāntābhyām samudbhrāntebhyaḥ
Genitivesamudbhrāntasya samudbhrāntayoḥ samudbhrāntānām
Locativesamudbhrānte samudbhrāntayoḥ samudbhrānteṣu

Compound samudbhrānta -

Adverb -samudbhrāntam -samudbhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria