सुबन्तावली ?समुद्भ्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासमुद्भ्रान्तः समुद्भ्रान्तौ समुद्भ्रान्ताः
सम्बोधनम्समुद्भ्रान्त समुद्भ्रान्तौ समुद्भ्रान्ताः
द्वितीयासमुद्भ्रान्तम् समुद्भ्रान्तौ समुद्भ्रान्तान्
तृतीयासमुद्भ्रान्तेन समुद्भ्रान्ताभ्याम् समुद्भ्रान्तैः समुद्भ्रान्तेभिः
चतुर्थीसमुद्भ्रान्ताय समुद्भ्रान्ताभ्याम् समुद्भ्रान्तेभ्यः
पञ्चमीसमुद्भ्रान्तात् समुद्भ्रान्ताभ्याम् समुद्भ्रान्तेभ्यः
षष्ठीसमुद्भ्रान्तस्य समुद्भ्रान्तयोः समुद्भ्रान्तानाम्
सप्तमीसमुद्भ्रान्ते समुद्भ्रान्तयोः समुद्भ्रान्तेषु

समास समुद्भ्रान्त

अव्यय ॰समुद्भ्रान्तम् ॰समुद्भ्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria