Declension table of samudbhava

Deva

MasculineSingularDualPlural
Nominativesamudbhavaḥ samudbhavau samudbhavāḥ
Vocativesamudbhava samudbhavau samudbhavāḥ
Accusativesamudbhavam samudbhavau samudbhavān
Instrumentalsamudbhavena samudbhavābhyām samudbhavaiḥ samudbhavebhiḥ
Dativesamudbhavāya samudbhavābhyām samudbhavebhyaḥ
Ablativesamudbhavāt samudbhavābhyām samudbhavebhyaḥ
Genitivesamudbhavasya samudbhavayoḥ samudbhavānām
Locativesamudbhave samudbhavayoḥ samudbhaveṣu

Compound samudbhava -

Adverb -samudbhavam -samudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria