Declension table of samudācāra

Deva

NeuterSingularDualPlural
Nominativesamudācāram samudācāre samudācārāṇi
Vocativesamudācāra samudācāre samudācārāṇi
Accusativesamudācāram samudācāre samudācārāṇi
Instrumentalsamudācāreṇa samudācārābhyām samudācāraiḥ
Dativesamudācārāya samudācārābhyām samudācārebhyaḥ
Ablativesamudācārāt samudācārābhyām samudācārebhyaḥ
Genitivesamudācārasya samudācārayoḥ samudācārāṇām
Locativesamudācāre samudācārayoḥ samudācāreṣu

Compound samudācāra -

Adverb -samudācāram -samudācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria