Declension table of ?samucchritadhvajavat

Deva

MasculineSingularDualPlural
Nominativesamucchritadhvajavān samucchritadhvajavantau samucchritadhvajavantaḥ
Vocativesamucchritadhvajavan samucchritadhvajavantau samucchritadhvajavantaḥ
Accusativesamucchritadhvajavantam samucchritadhvajavantau samucchritadhvajavataḥ
Instrumentalsamucchritadhvajavatā samucchritadhvajavadbhyām samucchritadhvajavadbhiḥ
Dativesamucchritadhvajavate samucchritadhvajavadbhyām samucchritadhvajavadbhyaḥ
Ablativesamucchritadhvajavataḥ samucchritadhvajavadbhyām samucchritadhvajavadbhyaḥ
Genitivesamucchritadhvajavataḥ samucchritadhvajavatoḥ samucchritadhvajavatām
Locativesamucchritadhvajavati samucchritadhvajavatoḥ samucchritadhvajavatsu

Compound samucchritadhvajavat -

Adverb -samucchritadhvajavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria