सुबन्तावली ?समुच्छ्रितध्वजवत्

Roma

पुमान्एकद्विबहु
प्रथमासमुच्छ्रितध्वजवान् समुच्छ्रितध्वजवन्तौ समुच्छ्रितध्वजवन्तः
सम्बोधनम्समुच्छ्रितध्वजवन् समुच्छ्रितध्वजवन्तौ समुच्छ्रितध्वजवन्तः
द्वितीयासमुच्छ्रितध्वजवन्तम् समुच्छ्रितध्वजवन्तौ समुच्छ्रितध्वजवतः
तृतीयासमुच्छ्रितध्वजवता समुच्छ्रितध्वजवद्भ्याम् समुच्छ्रितध्वजवद्भिः
चतुर्थीसमुच्छ्रितध्वजवते समुच्छ्रितध्वजवद्भ्याम् समुच्छ्रितध्वजवद्भ्यः
पञ्चमीसमुच्छ्रितध्वजवतः समुच्छ्रितध्वजवद्भ्याम् समुच्छ्रितध्वजवद्भ्यः
षष्ठीसमुच्छ्रितध्वजवतः समुच्छ्रितध्वजवतोः समुच्छ्रितध्वजवताम्
सप्तमीसमुच्छ्रितध्वजवति समुच्छ्रितध्वजवतोः समुच्छ्रितध्वजवत्सु

समास समुच्छ्रितध्वजवत्

अव्यय ॰समुच्छ्रितध्वजवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria