Declension table of ?sampūrṇavidya

Deva

MasculineSingularDualPlural
Nominativesampūrṇavidyaḥ sampūrṇavidyau sampūrṇavidyāḥ
Vocativesampūrṇavidya sampūrṇavidyau sampūrṇavidyāḥ
Accusativesampūrṇavidyam sampūrṇavidyau sampūrṇavidyān
Instrumentalsampūrṇavidyena sampūrṇavidyābhyām sampūrṇavidyaiḥ sampūrṇavidyebhiḥ
Dativesampūrṇavidyāya sampūrṇavidyābhyām sampūrṇavidyebhyaḥ
Ablativesampūrṇavidyāt sampūrṇavidyābhyām sampūrṇavidyebhyaḥ
Genitivesampūrṇavidyasya sampūrṇavidyayoḥ sampūrṇavidyānām
Locativesampūrṇavidye sampūrṇavidyayoḥ sampūrṇavidyeṣu

Compound sampūrṇavidya -

Adverb -sampūrṇavidyam -sampūrṇavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria