सुबन्तावली ?सम्पूर्णविद्य

Roma

पुमान्एकद्विबहु
प्रथमासम्पूर्णविद्यः सम्पूर्णविद्यौ सम्पूर्णविद्याः
सम्बोधनम्सम्पूर्णविद्य सम्पूर्णविद्यौ सम्पूर्णविद्याः
द्वितीयासम्पूर्णविद्यम् सम्पूर्णविद्यौ सम्पूर्णविद्यान्
तृतीयासम्पूर्णविद्येन सम्पूर्णविद्याभ्याम् सम्पूर्णविद्यैः सम्पूर्णविद्येभिः
चतुर्थीसम्पूर्णविद्याय सम्पूर्णविद्याभ्याम् सम्पूर्णविद्येभ्यः
पञ्चमीसम्पूर्णविद्यात् सम्पूर्णविद्याभ्याम् सम्पूर्णविद्येभ्यः
षष्ठीसम्पूर्णविद्यस्य सम्पूर्णविद्ययोः सम्पूर्णविद्यानाम्
सप्तमीसम्पूर्णविद्ये सम्पूर्णविद्ययोः सम्पूर्णविद्येषु

समास सम्पूर्णविद्य

अव्यय ॰सम्पूर्णविद्यम् ॰सम्पूर्णविद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria