Declension table of ?sampūrṇapucchā

Deva

FeminineSingularDualPlural
Nominativesampūrṇapucchā sampūrṇapucche sampūrṇapucchāḥ
Vocativesampūrṇapucche sampūrṇapucche sampūrṇapucchāḥ
Accusativesampūrṇapucchām sampūrṇapucche sampūrṇapucchāḥ
Instrumentalsampūrṇapucchayā sampūrṇapucchābhyām sampūrṇapucchābhiḥ
Dativesampūrṇapucchāyai sampūrṇapucchābhyām sampūrṇapucchābhyaḥ
Ablativesampūrṇapucchāyāḥ sampūrṇapucchābhyām sampūrṇapucchābhyaḥ
Genitivesampūrṇapucchāyāḥ sampūrṇapucchayoḥ sampūrṇapucchānām
Locativesampūrṇapucchāyām sampūrṇapucchayoḥ sampūrṇapucchāsu

Adverb -sampūrṇapuccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria