सुबन्तावली ?सम्पूर्णपुच्छा

Roma

स्त्रीएकद्विबहु
प्रथमासम्पूर्णपुच्छा सम्पूर्णपुच्छे सम्पूर्णपुच्छाः
सम्बोधनम्सम्पूर्णपुच्छे सम्पूर्णपुच्छे सम्पूर्णपुच्छाः
द्वितीयासम्पूर्णपुच्छाम् सम्पूर्णपुच्छे सम्पूर्णपुच्छाः
तृतीयासम्पूर्णपुच्छया सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छाभिः
चतुर्थीसम्पूर्णपुच्छायै सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छाभ्यः
पञ्चमीसम्पूर्णपुच्छायाः सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छाभ्यः
षष्ठीसम्पूर्णपुच्छायाः सम्पूर्णपुच्छयोः सम्पूर्णपुच्छानाम्
सप्तमीसम्पूर्णपुच्छायाम् सम्पूर्णपुच्छयोः सम्पूर्णपुच्छासु

अव्यय ॰सम्पूर्णपुच्छम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria