Declension table of sampūrṇapuccha

Deva

MasculineSingularDualPlural
Nominativesampūrṇapucchaḥ sampūrṇapucchau sampūrṇapucchāḥ
Vocativesampūrṇapuccha sampūrṇapucchau sampūrṇapucchāḥ
Accusativesampūrṇapuccham sampūrṇapucchau sampūrṇapucchān
Instrumentalsampūrṇapucchena sampūrṇapucchābhyām sampūrṇapucchaiḥ
Dativesampūrṇapucchāya sampūrṇapucchābhyām sampūrṇapucchebhyaḥ
Ablativesampūrṇapucchāt sampūrṇapucchābhyām sampūrṇapucchebhyaḥ
Genitivesampūrṇapucchasya sampūrṇapucchayoḥ sampūrṇapucchānām
Locativesampūrṇapucche sampūrṇapucchayoḥ sampūrṇapuccheṣu

Compound sampūrṇapuccha -

Adverb -sampūrṇapuccham -sampūrṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria