सुबन्तावली ?सम्पूर्णपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमासम्पूर्णपुच्छः सम्पूर्णपुच्छौ सम्पूर्णपुच्छाः
सम्बोधनम्सम्पूर्णपुच्छ सम्पूर्णपुच्छौ सम्पूर्णपुच्छाः
द्वितीयासम्पूर्णपुच्छम् सम्पूर्णपुच्छौ सम्पूर्णपुच्छान्
तृतीयासम्पूर्णपुच्छेन सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छैः सम्पूर्णपुच्छेभिः
चतुर्थीसम्पूर्णपुच्छाय सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छेभ्यः
पञ्चमीसम्पूर्णपुच्छात् सम्पूर्णपुच्छाभ्याम् सम्पूर्णपुच्छेभ्यः
षष्ठीसम्पूर्णपुच्छस्य सम्पूर्णपुच्छयोः सम्पूर्णपुच्छानाम्
सप्तमीसम्पूर्णपुच्छे सम्पूर्णपुच्छयोः सम्पूर्णपुच्छेषु

समास सम्पूर्णपुच्छ

अव्यय ॰सम्पूर्णपुच्छम् ॰सम्पूर्णपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria