Declension table of ?sampreṣita

Deva

MasculineSingularDualPlural
Nominativesampreṣitaḥ sampreṣitau sampreṣitāḥ
Vocativesampreṣita sampreṣitau sampreṣitāḥ
Accusativesampreṣitam sampreṣitau sampreṣitān
Instrumentalsampreṣitena sampreṣitābhyām sampreṣitaiḥ sampreṣitebhiḥ
Dativesampreṣitāya sampreṣitābhyām sampreṣitebhyaḥ
Ablativesampreṣitāt sampreṣitābhyām sampreṣitebhyaḥ
Genitivesampreṣitasya sampreṣitayoḥ sampreṣitānām
Locativesampreṣite sampreṣitayoḥ sampreṣiteṣu

Compound sampreṣita -

Adverb -sampreṣitam -sampreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria