सुबन्तावली सम्प्रेषितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सम्प्रेषितः | सम्प्रेषितौ | सम्प्रेषिताः |
सम्बोधनम् | सम्प्रेषित | सम्प्रेषितौ | सम्प्रेषिताः |
द्वितीया | सम्प्रेषितम् | सम्प्रेषितौ | सम्प्रेषितान् |
तृतीया | सम्प्रेषितेन | सम्प्रेषिताभ्याम् | सम्प्रेषितैः |
चतुर्थी | सम्प्रेषिताय | सम्प्रेषिताभ्याम् | सम्प्रेषितेभ्यः |
पञ्चमी | सम्प्रेषितात् | सम्प्रेषिताभ्याम् | सम्प्रेषितेभ्यः |
षष्ठी | सम्प्रेषितस्य | सम्प्रेषितयोः | सम्प्रेषितानाम् |
सप्तमी | सम्प्रेषिते | सम्प्रेषितयोः | सम्प्रेषितेषु |